Declension table of ?aṣṭapadā

Deva

FeminineSingularDualPlural
Nominativeaṣṭapadā aṣṭapade aṣṭapadāḥ
Vocativeaṣṭapade aṣṭapade aṣṭapadāḥ
Accusativeaṣṭapadām aṣṭapade aṣṭapadāḥ
Instrumentalaṣṭapadayā aṣṭapadābhyām aṣṭapadābhiḥ
Dativeaṣṭapadāyai aṣṭapadābhyām aṣṭapadābhyaḥ
Ablativeaṣṭapadāyāḥ aṣṭapadābhyām aṣṭapadābhyaḥ
Genitiveaṣṭapadāyāḥ aṣṭapadayoḥ aṣṭapadānām
Locativeaṣṭapadāyām aṣṭapadayoḥ aṣṭapadāsu

Adverb -aṣṭapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria