Declension table of ?aṣṭapādī

Deva

FeminineSingularDualPlural
Nominativeaṣṭapādī aṣṭapādyau aṣṭapādyaḥ
Vocativeaṣṭapādi aṣṭapādyau aṣṭapādyaḥ
Accusativeaṣṭapādīm aṣṭapādyau aṣṭapādīḥ
Instrumentalaṣṭapādyā aṣṭapādībhyām aṣṭapādībhiḥ
Dativeaṣṭapādyai aṣṭapādībhyām aṣṭapādībhyaḥ
Ablativeaṣṭapādyāḥ aṣṭapādībhyām aṣṭapādībhyaḥ
Genitiveaṣṭapādyāḥ aṣṭapādyoḥ aṣṭapādīnām
Locativeaṣṭapādyām aṣṭapādyoḥ aṣṭapādīṣu

Compound aṣṭapādi - aṣṭapādī -

Adverb -aṣṭapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria