Declension table of ?aṣṭapañcāśī

Deva

FeminineSingularDualPlural
Nominativeaṣṭapañcāśī aṣṭapañcāśyau aṣṭapañcāśyaḥ
Vocativeaṣṭapañcāśi aṣṭapañcāśyau aṣṭapañcāśyaḥ
Accusativeaṣṭapañcāśīm aṣṭapañcāśyau aṣṭapañcāśīḥ
Instrumentalaṣṭapañcāśyā aṣṭapañcāśībhyām aṣṭapañcāśībhiḥ
Dativeaṣṭapañcāśyai aṣṭapañcāśībhyām aṣṭapañcāśībhyaḥ
Ablativeaṣṭapañcāśyāḥ aṣṭapañcāśībhyām aṣṭapañcāśībhyaḥ
Genitiveaṣṭapañcāśyāḥ aṣṭapañcāśyoḥ aṣṭapañcāśīnām
Locativeaṣṭapañcāśyām aṣṭapañcāśyoḥ aṣṭapañcāśīṣu

Compound aṣṭapañcāśi - aṣṭapañcāśī -

Adverb -aṣṭapañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria