Declension table of aṣṭapañcāśat

Deva

FeminineSingularDualPlural
Nominativeaṣṭapañcāśat aṣṭapañcāśatau aṣṭapañcāśataḥ
Vocativeaṣṭapañcāśat aṣṭapañcāśatau aṣṭapañcāśataḥ
Accusativeaṣṭapañcāśatam aṣṭapañcāśatau aṣṭapañcāśataḥ
Instrumentalaṣṭapañcāśatā aṣṭapañcāśadbhyām aṣṭapañcāśadbhiḥ
Dativeaṣṭapañcāśate aṣṭapañcāśadbhyām aṣṭapañcāśadbhyaḥ
Ablativeaṣṭapañcāśataḥ aṣṭapañcāśadbhyām aṣṭapañcāśadbhyaḥ
Genitiveaṣṭapañcāśataḥ aṣṭapañcāśatoḥ aṣṭapañcāśatām
Locativeaṣṭapañcāśati aṣṭapañcāśatoḥ aṣṭapañcāśatsu

Compound aṣṭapañcāśat -

Adverb -aṣṭapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria