सुबन्तावली अष्टनवतितम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टनवतितमम् अष्टनवतितमे अष्टनवतितमानि
सम्बोधनम्अष्टनवतितम अष्टनवतितमे अष्टनवतितमानि
द्वितीयाअष्टनवतितमम् अष्टनवतितमे अष्टनवतितमानि
तृतीयाअष्टनवतितमेन अष्टनवतितमाभ्याम् अष्टनवतितमैः
चतुर्थीअष्टनवतितमाय अष्टनवतितमाभ्याम् अष्टनवतितमेभ्यः
पञ्चमीअष्टनवतितमात् अष्टनवतितमाभ्याम् अष्टनवतितमेभ्यः
षष्ठीअष्टनवतितमस्य अष्टनवतितमयोः अष्टनवतितमानाम्
सप्तमीअष्टनवतितमे अष्टनवतितमयोः अष्टनवतितमेषु

समास अष्टनवतितम

अव्यय ॰अष्टनवतितमम् ॰अष्टनवतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria