Declension table of aṣṭanavatitama

Deva

NeuterSingularDualPlural
Nominativeaṣṭanavatitamam aṣṭanavatitame aṣṭanavatitamāni
Vocativeaṣṭanavatitama aṣṭanavatitame aṣṭanavatitamāni
Accusativeaṣṭanavatitamam aṣṭanavatitame aṣṭanavatitamāni
Instrumentalaṣṭanavatitamena aṣṭanavatitamābhyām aṣṭanavatitamaiḥ
Dativeaṣṭanavatitamāya aṣṭanavatitamābhyām aṣṭanavatitamebhyaḥ
Ablativeaṣṭanavatitamāt aṣṭanavatitamābhyām aṣṭanavatitamebhyaḥ
Genitiveaṣṭanavatitamasya aṣṭanavatitamayoḥ aṣṭanavatitamānām
Locativeaṣṭanavatitame aṣṭanavatitamayoḥ aṣṭanavatitameṣu

Compound aṣṭanavatitama -

Adverb -aṣṭanavatitamam -aṣṭanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria