Declension table of aṣṭanavatitama

Deva

MasculineSingularDualPlural
Nominativeaṣṭanavatitamaḥ aṣṭanavatitamau aṣṭanavatitamāḥ
Vocativeaṣṭanavatitama aṣṭanavatitamau aṣṭanavatitamāḥ
Accusativeaṣṭanavatitamam aṣṭanavatitamau aṣṭanavatitamān
Instrumentalaṣṭanavatitamena aṣṭanavatitamābhyām aṣṭanavatitamaiḥ aṣṭanavatitamebhiḥ
Dativeaṣṭanavatitamāya aṣṭanavatitamābhyām aṣṭanavatitamebhyaḥ
Ablativeaṣṭanavatitamāt aṣṭanavatitamābhyām aṣṭanavatitamebhyaḥ
Genitiveaṣṭanavatitamasya aṣṭanavatitamayoḥ aṣṭanavatitamānām
Locativeaṣṭanavatitame aṣṭanavatitamayoḥ aṣṭanavatitameṣu

Compound aṣṭanavatitama -

Adverb -aṣṭanavatitamam -aṣṭanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria