Declension table of ?aṣṭanavatī

Deva

FeminineSingularDualPlural
Nominativeaṣṭanavatī aṣṭanavatyau aṣṭanavatyaḥ
Vocativeaṣṭanavati aṣṭanavatyau aṣṭanavatyaḥ
Accusativeaṣṭanavatīm aṣṭanavatyau aṣṭanavatīḥ
Instrumentalaṣṭanavatyā aṣṭanavatībhyām aṣṭanavatībhiḥ
Dativeaṣṭanavatyai aṣṭanavatībhyām aṣṭanavatībhyaḥ
Ablativeaṣṭanavatyāḥ aṣṭanavatībhyām aṣṭanavatībhyaḥ
Genitiveaṣṭanavatyāḥ aṣṭanavatyoḥ aṣṭanavatīnām
Locativeaṣṭanavatyām aṣṭanavatyoḥ aṣṭanavatīṣu

Compound aṣṭanavati - aṣṭanavatī -

Adverb -aṣṭanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria