सुबन्तावली अष्टनवति

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टनवतिः अष्टनवती अष्टनवतयः
सम्बोधनम्अष्टनवते अष्टनवती अष्टनवतयः
द्वितीयाअष्टनवतिम् अष्टनवती अष्टनवतीः
तृतीयाअष्टनवत्या अष्टनवतिभ्याम् अष्टनवतिभिः
चतुर्थीअष्टनवत्यै अष्टनवतये अष्टनवतिभ्याम् अष्टनवतिभ्यः
पञ्चमीअष्टनवत्याः अष्टनवतेः अष्टनवतिभ्याम् अष्टनवतिभ्यः
षष्ठीअष्टनवत्याः अष्टनवतेः अष्टनवत्योः अष्टनवतीनाम्
सप्तमीअष्टनवत्याम् अष्टनवतौ अष्टनवत्योः अष्टनवतिषु

समास अष्टनवति

अव्यय ॰अष्टनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria