Declension table of aṣṭanavati

Deva

FeminineSingularDualPlural
Nominativeaṣṭanavatiḥ aṣṭanavatī aṣṭanavatayaḥ
Vocativeaṣṭanavate aṣṭanavatī aṣṭanavatayaḥ
Accusativeaṣṭanavatim aṣṭanavatī aṣṭanavatīḥ
Instrumentalaṣṭanavatyā aṣṭanavatibhyām aṣṭanavatibhiḥ
Dativeaṣṭanavatyai aṣṭanavataye aṣṭanavatibhyām aṣṭanavatibhyaḥ
Ablativeaṣṭanavatyāḥ aṣṭanavateḥ aṣṭanavatibhyām aṣṭanavatibhyaḥ
Genitiveaṣṭanavatyāḥ aṣṭanavateḥ aṣṭanavatyoḥ aṣṭanavatīnām
Locativeaṣṭanavatyām aṣṭanavatau aṣṭanavatyoḥ aṣṭanavatiṣu

Compound aṣṭanavati -

Adverb -aṣṭanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria