सुबन्तावली ?अष्टनवता

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टनवता अष्टनवते अष्टनवताः
सम्बोधनम्अष्टनवते अष्टनवते अष्टनवताः
द्वितीयाअष्टनवताम् अष्टनवते अष्टनवताः
तृतीयाअष्टनवतया अष्टनवताभ्याम् अष्टनवताभिः
चतुर्थीअष्टनवतायै अष्टनवताभ्याम् अष्टनवताभ्यः
पञ्चमीअष्टनवतायाः अष्टनवताभ्याम् अष्टनवताभ्यः
षष्ठीअष्टनवतायाः अष्टनवतयोः अष्टनवतानाम्
सप्तमीअष्टनवतायाम् अष्टनवतयोः अष्टनवतासु

अव्यय ॰अष्टनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria