Declension table of aṣṭanavata

Deva

NeuterSingularDualPlural
Nominativeaṣṭanavatam aṣṭanavate aṣṭanavatāni
Vocativeaṣṭanavata aṣṭanavate aṣṭanavatāni
Accusativeaṣṭanavatam aṣṭanavate aṣṭanavatāni
Instrumentalaṣṭanavatena aṣṭanavatābhyām aṣṭanavataiḥ
Dativeaṣṭanavatāya aṣṭanavatābhyām aṣṭanavatebhyaḥ
Ablativeaṣṭanavatāt aṣṭanavatābhyām aṣṭanavatebhyaḥ
Genitiveaṣṭanavatasya aṣṭanavatayoḥ aṣṭanavatānām
Locativeaṣṭanavate aṣṭanavatayoḥ aṣṭanavateṣu

Compound aṣṭanavata -

Adverb -aṣṭanavatam -aṣṭanavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria