सुबन्तावली अष्टनवत

Roma

पुमान्एकद्विबहु
प्रथमाअष्टनवतः अष्टनवतौ अष्टनवताः
सम्बोधनम्अष्टनवत अष्टनवतौ अष्टनवताः
द्वितीयाअष्टनवतम् अष्टनवतौ अष्टनवतान्
तृतीयाअष्टनवतेन अष्टनवताभ्याम् अष्टनवतैः अष्टनवतेभिः
चतुर्थीअष्टनवताय अष्टनवताभ्याम् अष्टनवतेभ्यः
पञ्चमीअष्टनवतात् अष्टनवताभ्याम् अष्टनवतेभ्यः
षष्ठीअष्टनवतस्य अष्टनवतयोः अष्टनवतानाम्
सप्तमीअष्टनवते अष्टनवतयोः अष्टनवतेषु

समास अष्टनवत

अव्यय ॰अष्टनवतम् ॰अष्टनवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria