Declension table of ?aṣṭamūlī

Deva

FeminineSingularDualPlural
Nominativeaṣṭamūlī aṣṭamūlyau aṣṭamūlyaḥ
Vocativeaṣṭamūli aṣṭamūlyau aṣṭamūlyaḥ
Accusativeaṣṭamūlīm aṣṭamūlyau aṣṭamūlīḥ
Instrumentalaṣṭamūlyā aṣṭamūlībhyām aṣṭamūlībhiḥ
Dativeaṣṭamūlyai aṣṭamūlībhyām aṣṭamūlībhyaḥ
Ablativeaṣṭamūlyāḥ aṣṭamūlībhyām aṣṭamūlībhyaḥ
Genitiveaṣṭamūlyāḥ aṣṭamūlyoḥ aṣṭamūlīnām
Locativeaṣṭamūlyām aṣṭamūlyoḥ aṣṭamūlīṣu

Compound aṣṭamūli - aṣṭamūlī -

Adverb -aṣṭamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria