सुबन्तावली ?अष्टमकालिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टमकालिकम् अष्टमकालिके अष्टमकालिकानि
सम्बोधनम्अष्टमकालिक अष्टमकालिके अष्टमकालिकानि
द्वितीयाअष्टमकालिकम् अष्टमकालिके अष्टमकालिकानि
तृतीयाअष्टमकालिकेन अष्टमकालिकाभ्याम् अष्टमकालिकैः
चतुर्थीअष्टमकालिकाय अष्टमकालिकाभ्याम् अष्टमकालिकेभ्यः
पञ्चमीअष्टमकालिकात् अष्टमकालिकाभ्याम् अष्टमकालिकेभ्यः
षष्ठीअष्टमकालिकस्य अष्टमकालिकयोः अष्टमकालिकानाम्
सप्तमीअष्टमकालिके अष्टमकालिकयोः अष्टमकालिकेषु

समास अष्टमकालिक

अव्यय ॰अष्टमकालिकम् ॰अष्टमकालिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria