Declension table of aṣṭama

Deva

NeuterSingularDualPlural
Nominativeaṣṭamam aṣṭame aṣṭamāni
Vocativeaṣṭama aṣṭame aṣṭamāni
Accusativeaṣṭamam aṣṭame aṣṭamāni
Instrumentalaṣṭamena aṣṭamābhyām aṣṭamaiḥ
Dativeaṣṭamāya aṣṭamābhyām aṣṭamebhyaḥ
Ablativeaṣṭamāt aṣṭamābhyām aṣṭamebhyaḥ
Genitiveaṣṭamasya aṣṭamayoḥ aṣṭamānām
Locativeaṣṭame aṣṭamayoḥ aṣṭameṣu

Compound aṣṭama -

Adverb -aṣṭamam -aṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria