Declension table of aṣṭamaṭha

Deva

MasculineSingularDualPlural
Nominativeaṣṭamaṭhaḥ aṣṭamaṭhau aṣṭamaṭhāḥ
Vocativeaṣṭamaṭha aṣṭamaṭhau aṣṭamaṭhāḥ
Accusativeaṣṭamaṭham aṣṭamaṭhau aṣṭamaṭhān
Instrumentalaṣṭamaṭhena aṣṭamaṭhābhyām aṣṭamaṭhaiḥ aṣṭamaṭhebhiḥ
Dativeaṣṭamaṭhāya aṣṭamaṭhābhyām aṣṭamaṭhebhyaḥ
Ablativeaṣṭamaṭhāt aṣṭamaṭhābhyām aṣṭamaṭhebhyaḥ
Genitiveaṣṭamaṭhasya aṣṭamaṭhayoḥ aṣṭamaṭhānām
Locativeaṣṭamaṭhe aṣṭamaṭhayoḥ aṣṭamaṭheṣu

Compound aṣṭamaṭha -

Adverb -aṣṭamaṭham -aṣṭamaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria