Declension table of ?aṣṭakoṇa

Deva

MasculineSingularDualPlural
Nominativeaṣṭakoṇaḥ aṣṭakoṇau aṣṭakoṇāḥ
Vocativeaṣṭakoṇa aṣṭakoṇau aṣṭakoṇāḥ
Accusativeaṣṭakoṇam aṣṭakoṇau aṣṭakoṇān
Instrumentalaṣṭakoṇena aṣṭakoṇābhyām aṣṭakoṇaiḥ aṣṭakoṇebhiḥ
Dativeaṣṭakoṇāya aṣṭakoṇābhyām aṣṭakoṇebhyaḥ
Ablativeaṣṭakoṇāt aṣṭakoṇābhyām aṣṭakoṇebhyaḥ
Genitiveaṣṭakoṇasya aṣṭakoṇayoḥ aṣṭakoṇānām
Locativeaṣṭakoṇe aṣṭakoṇayoḥ aṣṭakoṇeṣu

Compound aṣṭakoṇa -

Adverb -aṣṭakoṇam -aṣṭakoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria