Declension table of ?aṣṭakinī

Deva

FeminineSingularDualPlural
Nominativeaṣṭakinī aṣṭakinyau aṣṭakinyaḥ
Vocativeaṣṭakini aṣṭakinyau aṣṭakinyaḥ
Accusativeaṣṭakinīm aṣṭakinyau aṣṭakinīḥ
Instrumentalaṣṭakinyā aṣṭakinībhyām aṣṭakinībhiḥ
Dativeaṣṭakinyai aṣṭakinībhyām aṣṭakinībhyaḥ
Ablativeaṣṭakinyāḥ aṣṭakinībhyām aṣṭakinībhyaḥ
Genitiveaṣṭakinyāḥ aṣṭakinyoḥ aṣṭakinīnām
Locativeaṣṭakinyām aṣṭakinyoḥ aṣṭakinīṣu

Compound aṣṭakini - aṣṭakinī -

Adverb -aṣṭakini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria