Declension table of aṣṭaka

Deva

NeuterSingularDualPlural
Nominativeaṣṭakam aṣṭake aṣṭakāni
Vocativeaṣṭaka aṣṭake aṣṭakāni
Accusativeaṣṭakam aṣṭake aṣṭakāni
Instrumentalaṣṭakena aṣṭakābhyām aṣṭakaiḥ
Dativeaṣṭakāya aṣṭakābhyām aṣṭakebhyaḥ
Ablativeaṣṭakāt aṣṭakābhyām aṣṭakebhyaḥ
Genitiveaṣṭakasya aṣṭakayoḥ aṣṭakānām
Locativeaṣṭake aṣṭakayoḥ aṣṭakeṣu

Compound aṣṭaka -

Adverb -aṣṭakam -aṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria