Declension table of aṣṭaka

Deva

MasculineSingularDualPlural
Nominativeaṣṭakaḥ aṣṭakau aṣṭakāḥ
Vocativeaṣṭaka aṣṭakau aṣṭakāḥ
Accusativeaṣṭakam aṣṭakau aṣṭakān
Instrumentalaṣṭakena aṣṭakābhyām aṣṭakaiḥ aṣṭakebhiḥ
Dativeaṣṭakāya aṣṭakābhyām aṣṭakebhyaḥ
Ablativeaṣṭakāt aṣṭakābhyām aṣṭakebhyaḥ
Genitiveaṣṭakasya aṣṭakayoḥ aṣṭakānām
Locativeaṣṭake aṣṭakayoḥ aṣṭakeṣu

Compound aṣṭaka -

Adverb -aṣṭakam -aṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria