Declension table of ?aṣṭaguṇāśrayā

Deva

FeminineSingularDualPlural
Nominativeaṣṭaguṇāśrayā aṣṭaguṇāśraye aṣṭaguṇāśrayāḥ
Vocativeaṣṭaguṇāśraye aṣṭaguṇāśraye aṣṭaguṇāśrayāḥ
Accusativeaṣṭaguṇāśrayām aṣṭaguṇāśraye aṣṭaguṇāśrayāḥ
Instrumentalaṣṭaguṇāśrayayā aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayābhiḥ
Dativeaṣṭaguṇāśrayāyai aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayābhyaḥ
Ablativeaṣṭaguṇāśrayāyāḥ aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayābhyaḥ
Genitiveaṣṭaguṇāśrayāyāḥ aṣṭaguṇāśrayayoḥ aṣṭaguṇāśrayāṇām
Locativeaṣṭaguṇāśrayāyām aṣṭaguṇāśrayayoḥ aṣṭaguṇāśrayāsu

Adverb -aṣṭaguṇāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria