Declension table of ?aṣṭagṛhītā

Deva

FeminineSingularDualPlural
Nominativeaṣṭagṛhītā aṣṭagṛhīte aṣṭagṛhītāḥ
Vocativeaṣṭagṛhīte aṣṭagṛhīte aṣṭagṛhītāḥ
Accusativeaṣṭagṛhītām aṣṭagṛhīte aṣṭagṛhītāḥ
Instrumentalaṣṭagṛhītayā aṣṭagṛhītābhyām aṣṭagṛhītābhiḥ
Dativeaṣṭagṛhītāyai aṣṭagṛhītābhyām aṣṭagṛhītābhyaḥ
Ablativeaṣṭagṛhītāyāḥ aṣṭagṛhītābhyām aṣṭagṛhītābhyaḥ
Genitiveaṣṭagṛhītāyāḥ aṣṭagṛhītayoḥ aṣṭagṛhītānām
Locativeaṣṭagṛhītāyām aṣṭagṛhītayoḥ aṣṭagṛhītāsu

Adverb -aṣṭagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria