Declension table of ?aṣṭadiś

Deva

FeminineSingularDualPlural
Nominativeaṣṭadik aṣṭadiśau aṣṭadiśaḥ
Vocativeaṣṭadik aṣṭadiśau aṣṭadiśaḥ
Accusativeaṣṭadiśam aṣṭadiśau aṣṭadiśaḥ
Instrumentalaṣṭadiśā aṣṭadigbhyām aṣṭadigbhiḥ
Dativeaṣṭadiśe aṣṭadigbhyām aṣṭadigbhyaḥ
Ablativeaṣṭadiśaḥ aṣṭadigbhyām aṣṭadigbhyaḥ
Genitiveaṣṭadiśaḥ aṣṭadiśoḥ aṣṭadiśām
Locativeaṣṭadiśi aṣṭadiśoḥ aṣṭadikṣu

Compound aṣṭadik -

Adverb -aṣṭadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria