सुबन्तावली ?अष्टदिक्पाल

Roma

पुमान्एकद्विबहु
प्रथमाअष्टदिक्पालः अष्टदिक्पालौ अष्टदिक्पालाः
सम्बोधनम्अष्टदिक्पाल अष्टदिक्पालौ अष्टदिक्पालाः
द्वितीयाअष्टदिक्पालम् अष्टदिक्पालौ अष्टदिक्पालान्
तृतीयाअष्टदिक्पालेन अष्टदिक्पालाभ्याम् अष्टदिक्पालैः अष्टदिक्पालेभिः
चतुर्थीअष्टदिक्पालाय अष्टदिक्पालाभ्याम् अष्टदिक्पालेभ्यः
पञ्चमीअष्टदिक्पालात् अष्टदिक्पालाभ्याम् अष्टदिक्पालेभ्यः
षष्ठीअष्टदिक्पालस्य अष्टदिक्पालयोः अष्टदिक्पालानाम्
सप्तमीअष्टदिक्पाले अष्टदिक्पालयोः अष्टदिक्पालेषु

समास अष्टदिक्पाल

अव्यय ॰अष्टदिक्पालम् ॰अष्टदिक्पालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria