Declension table of aṣṭadhātu

Deva

MasculineSingularDualPlural
Nominativeaṣṭadhātuḥ aṣṭadhātū aṣṭadhātavaḥ
Vocativeaṣṭadhāto aṣṭadhātū aṣṭadhātavaḥ
Accusativeaṣṭadhātum aṣṭadhātū aṣṭadhātūn
Instrumentalaṣṭadhātunā aṣṭadhātubhyām aṣṭadhātubhiḥ
Dativeaṣṭadhātave aṣṭadhātubhyām aṣṭadhātubhyaḥ
Ablativeaṣṭadhātoḥ aṣṭadhātubhyām aṣṭadhātubhyaḥ
Genitiveaṣṭadhātoḥ aṣṭadhātvoḥ aṣṭadhātūnām
Locativeaṣṭadhātau aṣṭadhātvoḥ aṣṭadhātuṣu

Compound aṣṭadhātu -

Adverb -aṣṭadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria