Declension table of ?aṣṭadalā

Deva

FeminineSingularDualPlural
Nominativeaṣṭadalā aṣṭadale aṣṭadalāḥ
Vocativeaṣṭadale aṣṭadale aṣṭadalāḥ
Accusativeaṣṭadalām aṣṭadale aṣṭadalāḥ
Instrumentalaṣṭadalayā aṣṭadalābhyām aṣṭadalābhiḥ
Dativeaṣṭadalāyai aṣṭadalābhyām aṣṭadalābhyaḥ
Ablativeaṣṭadalāyāḥ aṣṭadalābhyām aṣṭadalābhyaḥ
Genitiveaṣṭadalāyāḥ aṣṭadalayoḥ aṣṭadalānām
Locativeaṣṭadalāyām aṣṭadalayoḥ aṣṭadalāsu

Adverb -aṣṭadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria