Declension table of ?aṣṭacatvāriṃśī

Deva

FeminineSingularDualPlural
Nominativeaṣṭacatvāriṃśī aṣṭacatvāriṃśyau aṣṭacatvāriṃśyaḥ
Vocativeaṣṭacatvāriṃśi aṣṭacatvāriṃśyau aṣṭacatvāriṃśyaḥ
Accusativeaṣṭacatvāriṃśīm aṣṭacatvāriṃśyau aṣṭacatvāriṃśīḥ
Instrumentalaṣṭacatvāriṃśyā aṣṭacatvāriṃśībhyām aṣṭacatvāriṃśībhiḥ
Dativeaṣṭacatvāriṃśyai aṣṭacatvāriṃśībhyām aṣṭacatvāriṃśībhyaḥ
Ablativeaṣṭacatvāriṃśyāḥ aṣṭacatvāriṃśībhyām aṣṭacatvāriṃśībhyaḥ
Genitiveaṣṭacatvāriṃśyāḥ aṣṭacatvāriṃśyoḥ aṣṭacatvāriṃśīnām
Locativeaṣṭacatvāriṃśyām aṣṭacatvāriṃśyoḥ aṣṭacatvāriṃśīṣu

Compound aṣṭacatvāriṃśi - aṣṭacatvāriṃśī -

Adverb -aṣṭacatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria