Declension table of aṣṭacatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativeaṣṭacatvāriṃśat aṣṭacatvāriṃśatau aṣṭacatvāriṃśataḥ
Vocativeaṣṭacatvāriṃśat aṣṭacatvāriṃśatau aṣṭacatvāriṃśataḥ
Accusativeaṣṭacatvāriṃśatam aṣṭacatvāriṃśatau aṣṭacatvāriṃśataḥ
Instrumentalaṣṭacatvāriṃśatā aṣṭacatvāriṃśadbhyām aṣṭacatvāriṃśadbhiḥ
Dativeaṣṭacatvāriṃśate aṣṭacatvāriṃśadbhyām aṣṭacatvāriṃśadbhyaḥ
Ablativeaṣṭacatvāriṃśataḥ aṣṭacatvāriṃśadbhyām aṣṭacatvāriṃśadbhyaḥ
Genitiveaṣṭacatvāriṃśataḥ aṣṭacatvāriṃśatoḥ aṣṭacatvāriṃśatām
Locativeaṣṭacatvāriṃśati aṣṭacatvāriṃśatoḥ aṣṭacatvāriṃśatsu

Compound aṣṭacatvāriṃśat -

Adverb -aṣṭacatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria