Declension table of ?aṣṭacatvāriṃśā

Deva

FeminineSingularDualPlural
Nominativeaṣṭacatvāriṃśā aṣṭacatvāriṃśe aṣṭacatvāriṃśāḥ
Vocativeaṣṭacatvāriṃśe aṣṭacatvāriṃśe aṣṭacatvāriṃśāḥ
Accusativeaṣṭacatvāriṃśām aṣṭacatvāriṃśe aṣṭacatvāriṃśāḥ
Instrumentalaṣṭacatvāriṃśayā aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśābhiḥ
Dativeaṣṭacatvāriṃśāyai aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśābhyaḥ
Ablativeaṣṭacatvāriṃśāyāḥ aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśābhyaḥ
Genitiveaṣṭacatvāriṃśāyāḥ aṣṭacatvāriṃśayoḥ aṣṭacatvāriṃśānām
Locativeaṣṭacatvāriṃśāyām aṣṭacatvāriṃśayoḥ aṣṭacatvāriṃśāsu

Adverb -aṣṭacatvāriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria