Declension table of aṣṭacatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativeaṣṭacatvāriṃśam aṣṭacatvāriṃśe aṣṭacatvāriṃśāni
Vocativeaṣṭacatvāriṃśa aṣṭacatvāriṃśe aṣṭacatvāriṃśāni
Accusativeaṣṭacatvāriṃśam aṣṭacatvāriṃśe aṣṭacatvāriṃśāni
Instrumentalaṣṭacatvāriṃśena aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśaiḥ
Dativeaṣṭacatvāriṃśāya aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśebhyaḥ
Ablativeaṣṭacatvāriṃśāt aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśebhyaḥ
Genitiveaṣṭacatvāriṃśasya aṣṭacatvāriṃśayoḥ aṣṭacatvāriṃśānām
Locativeaṣṭacatvāriṃśe aṣṭacatvāriṃśayoḥ aṣṭacatvāriṃśeṣu

Compound aṣṭacatvāriṃśa -

Adverb -aṣṭacatvāriṃśam -aṣṭacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria