Declension table of aṣṭacatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭacatvāriṃśaḥ aṣṭacatvāriṃśau aṣṭacatvāriṃśāḥ
Vocativeaṣṭacatvāriṃśa aṣṭacatvāriṃśau aṣṭacatvāriṃśāḥ
Accusativeaṣṭacatvāriṃśam aṣṭacatvāriṃśau aṣṭacatvāriṃśān
Instrumentalaṣṭacatvāriṃśena aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśaiḥ aṣṭacatvāriṃśebhiḥ
Dativeaṣṭacatvāriṃśāya aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśebhyaḥ
Ablativeaṣṭacatvāriṃśāt aṣṭacatvāriṃśābhyām aṣṭacatvāriṃśebhyaḥ
Genitiveaṣṭacatvāriṃśasya aṣṭacatvāriṃśayoḥ aṣṭacatvāriṃśānām
Locativeaṣṭacatvāriṃśe aṣṭacatvāriṃśayoḥ aṣṭacatvāriṃśeṣu

Compound aṣṭacatvāriṃśa -

Adverb -aṣṭacatvāriṃśam -aṣṭacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria