Declension table of aṣṭabhujā

Deva

FeminineSingularDualPlural
Nominativeaṣṭabhujā aṣṭabhuje aṣṭabhujāḥ
Vocativeaṣṭabhuje aṣṭabhuje aṣṭabhujāḥ
Accusativeaṣṭabhujām aṣṭabhuje aṣṭabhujāḥ
Instrumentalaṣṭabhujayā aṣṭabhujābhyām aṣṭabhujābhiḥ
Dativeaṣṭabhujāyai aṣṭabhujābhyām aṣṭabhujābhyaḥ
Ablativeaṣṭabhujāyāḥ aṣṭabhujābhyām aṣṭabhujābhyaḥ
Genitiveaṣṭabhujāyāḥ aṣṭabhujayoḥ aṣṭabhujānām
Locativeaṣṭabhujāyām aṣṭabhujayoḥ aṣṭabhujāsu

Adverb -aṣṭabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria