Declension table of aṣṭabhuja

Deva

NeuterSingularDualPlural
Nominativeaṣṭabhujam aṣṭabhuje aṣṭabhujāni
Vocativeaṣṭabhuja aṣṭabhuje aṣṭabhujāni
Accusativeaṣṭabhujam aṣṭabhuje aṣṭabhujāni
Instrumentalaṣṭabhujena aṣṭabhujābhyām aṣṭabhujaiḥ
Dativeaṣṭabhujāya aṣṭabhujābhyām aṣṭabhujebhyaḥ
Ablativeaṣṭabhujāt aṣṭabhujābhyām aṣṭabhujebhyaḥ
Genitiveaṣṭabhujasya aṣṭabhujayoḥ aṣṭabhujānām
Locativeaṣṭabhuje aṣṭabhujayoḥ aṣṭabhujeṣu

Compound aṣṭabhuja -

Adverb -aṣṭabhujam -aṣṭabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria