Declension table of aṣṭabhuja

Deva

MasculineSingularDualPlural
Nominativeaṣṭabhujaḥ aṣṭabhujau aṣṭabhujāḥ
Vocativeaṣṭabhuja aṣṭabhujau aṣṭabhujāḥ
Accusativeaṣṭabhujam aṣṭabhujau aṣṭabhujān
Instrumentalaṣṭabhujena aṣṭabhujābhyām aṣṭabhujaiḥ aṣṭabhujebhiḥ
Dativeaṣṭabhujāya aṣṭabhujābhyām aṣṭabhujebhyaḥ
Ablativeaṣṭabhujāt aṣṭabhujābhyām aṣṭabhujebhyaḥ
Genitiveaṣṭabhujasya aṣṭabhujayoḥ aṣṭabhujānām
Locativeaṣṭabhuje aṣṭabhujayoḥ aṣṭabhujeṣu

Compound aṣṭabhuja -

Adverb -aṣṭabhujam -aṣṭabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria