Declension table of ?aṣṭāśvasamādhi

Deva

MasculineSingularDualPlural
Nominativeaṣṭāśvasamādhiḥ aṣṭāśvasamādhī aṣṭāśvasamādhayaḥ
Vocativeaṣṭāśvasamādhe aṣṭāśvasamādhī aṣṭāśvasamādhayaḥ
Accusativeaṣṭāśvasamādhim aṣṭāśvasamādhī aṣṭāśvasamādhīn
Instrumentalaṣṭāśvasamādhinā aṣṭāśvasamādhibhyām aṣṭāśvasamādhibhiḥ
Dativeaṣṭāśvasamādhaye aṣṭāśvasamādhibhyām aṣṭāśvasamādhibhyaḥ
Ablativeaṣṭāśvasamādheḥ aṣṭāśvasamādhibhyām aṣṭāśvasamādhibhyaḥ
Genitiveaṣṭāśvasamādheḥ aṣṭāśvasamādhyoḥ aṣṭāśvasamādhīnām
Locativeaṣṭāśvasamādhau aṣṭāśvasamādhyoḥ aṣṭāśvasamādhiṣu

Compound aṣṭāśvasamādhi -

Adverb -aṣṭāśvasamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria