Declension table of ?aṣṭāśītitamī

Deva

FeminineSingularDualPlural
Nominativeaṣṭāśītitamī aṣṭāśītitamyau aṣṭāśītitamyaḥ
Vocativeaṣṭāśītitami aṣṭāśītitamyau aṣṭāśītitamyaḥ
Accusativeaṣṭāśītitamīm aṣṭāśītitamyau aṣṭāśītitamīḥ
Instrumentalaṣṭāśītitamyā aṣṭāśītitamībhyām aṣṭāśītitamībhiḥ
Dativeaṣṭāśītitamyai aṣṭāśītitamībhyām aṣṭāśītitamībhyaḥ
Ablativeaṣṭāśītitamyāḥ aṣṭāśītitamībhyām aṣṭāśītitamībhyaḥ
Genitiveaṣṭāśītitamyāḥ aṣṭāśītitamyoḥ aṣṭāśītitamīnām
Locativeaṣṭāśītitamyām aṣṭāśītitamyoḥ aṣṭāśītitamīṣu

Compound aṣṭāśītitami - aṣṭāśītitamī -

Adverb -aṣṭāśītitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria