Declension table of aṣṭāśītitama

Deva

NeuterSingularDualPlural
Nominativeaṣṭāśītitamam aṣṭāśītitame aṣṭāśītitamāni
Vocativeaṣṭāśītitama aṣṭāśītitame aṣṭāśītitamāni
Accusativeaṣṭāśītitamam aṣṭāśītitame aṣṭāśītitamāni
Instrumentalaṣṭāśītitamena aṣṭāśītitamābhyām aṣṭāśītitamaiḥ
Dativeaṣṭāśītitamāya aṣṭāśītitamābhyām aṣṭāśītitamebhyaḥ
Ablativeaṣṭāśītitamāt aṣṭāśītitamābhyām aṣṭāśītitamebhyaḥ
Genitiveaṣṭāśītitamasya aṣṭāśītitamayoḥ aṣṭāśītitamānām
Locativeaṣṭāśītitame aṣṭāśītitamayoḥ aṣṭāśītitameṣu

Compound aṣṭāśītitama -

Adverb -aṣṭāśītitamam -aṣṭāśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria