Declension table of aṣṭāśīti

Deva

FeminineSingularDualPlural
Nominativeaṣṭāśītiḥ aṣṭāśītī aṣṭāśītayaḥ
Vocativeaṣṭāśīte aṣṭāśītī aṣṭāśītayaḥ
Accusativeaṣṭāśītim aṣṭāśītī aṣṭāśītīḥ
Instrumentalaṣṭāśītyā aṣṭāśītibhyām aṣṭāśītibhiḥ
Dativeaṣṭāśītyai aṣṭāśītaye aṣṭāśītibhyām aṣṭāśītibhyaḥ
Ablativeaṣṭāśītyāḥ aṣṭāśīteḥ aṣṭāśītibhyām aṣṭāśītibhyaḥ
Genitiveaṣṭāśītyāḥ aṣṭāśīteḥ aṣṭāśītyoḥ aṣṭāśītīnām
Locativeaṣṭāśītyām aṣṭāśītau aṣṭāśītyoḥ aṣṭāśītiṣu

Compound aṣṭāśīti -

Adverb -aṣṭāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria