Declension table of ?aṣṭāśapha

Deva

NeuterSingularDualPlural
Nominativeaṣṭāśapham aṣṭāśaphe aṣṭāśaphāni
Vocativeaṣṭāśapha aṣṭāśaphe aṣṭāśaphāni
Accusativeaṣṭāśapham aṣṭāśaphe aṣṭāśaphāni
Instrumentalaṣṭāśaphena aṣṭāśaphābhyām aṣṭāśaphaiḥ
Dativeaṣṭāśaphāya aṣṭāśaphābhyām aṣṭāśaphebhyaḥ
Ablativeaṣṭāśaphāt aṣṭāśaphābhyām aṣṭāśaphebhyaḥ
Genitiveaṣṭāśaphasya aṣṭāśaphayoḥ aṣṭāśaphānām
Locativeaṣṭāśaphe aṣṭāśaphayoḥ aṣṭāśapheṣu

Compound aṣṭāśapha -

Adverb -aṣṭāśapham -aṣṭāśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria