Declension table of ?aṣṭāviṃśī

Deva

FeminineSingularDualPlural
Nominativeaṣṭāviṃśī aṣṭāviṃśyau aṣṭāviṃśyaḥ
Vocativeaṣṭāviṃśi aṣṭāviṃśyau aṣṭāviṃśyaḥ
Accusativeaṣṭāviṃśīm aṣṭāviṃśyau aṣṭāviṃśīḥ
Instrumentalaṣṭāviṃśyā aṣṭāviṃśībhyām aṣṭāviṃśībhiḥ
Dativeaṣṭāviṃśyai aṣṭāviṃśībhyām aṣṭāviṃśībhyaḥ
Ablativeaṣṭāviṃśyāḥ aṣṭāviṃśībhyām aṣṭāviṃśībhyaḥ
Genitiveaṣṭāviṃśyāḥ aṣṭāviṃśyoḥ aṣṭāviṃśīnām
Locativeaṣṭāviṃśyām aṣṭāviṃśyoḥ aṣṭāviṃśīṣu

Compound aṣṭāviṃśi - aṣṭāviṃśī -

Adverb -aṣṭāviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria