Declension table of ?aṣṭāvandhura

Deva

NeuterSingularDualPlural
Nominativeaṣṭāvandhuram aṣṭāvandhure aṣṭāvandhurāṇi
Vocativeaṣṭāvandhura aṣṭāvandhure aṣṭāvandhurāṇi
Accusativeaṣṭāvandhuram aṣṭāvandhure aṣṭāvandhurāṇi
Instrumentalaṣṭāvandhureṇa aṣṭāvandhurābhyām aṣṭāvandhuraiḥ
Dativeaṣṭāvandhurāya aṣṭāvandhurābhyām aṣṭāvandhurebhyaḥ
Ablativeaṣṭāvandhurāt aṣṭāvandhurābhyām aṣṭāvandhurebhyaḥ
Genitiveaṣṭāvandhurasya aṣṭāvandhurayoḥ aṣṭāvandhurāṇām
Locativeaṣṭāvandhure aṣṭāvandhurayoḥ aṣṭāvandhureṣu

Compound aṣṭāvandhura -

Adverb -aṣṭāvandhuram -aṣṭāvandhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria