Declension table of aṣṭāvakrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāvakrasaṃhitā aṣṭāvakrasaṃhite aṣṭāvakrasaṃhitāḥ
Vocativeaṣṭāvakrasaṃhite aṣṭāvakrasaṃhite aṣṭāvakrasaṃhitāḥ
Accusativeaṣṭāvakrasaṃhitām aṣṭāvakrasaṃhite aṣṭāvakrasaṃhitāḥ
Instrumentalaṣṭāvakrasaṃhitayā aṣṭāvakrasaṃhitābhyām aṣṭāvakrasaṃhitābhiḥ
Dativeaṣṭāvakrasaṃhitāyai aṣṭāvakrasaṃhitābhyām aṣṭāvakrasaṃhitābhyaḥ
Ablativeaṣṭāvakrasaṃhitāyāḥ aṣṭāvakrasaṃhitābhyām aṣṭāvakrasaṃhitābhyaḥ
Genitiveaṣṭāvakrasaṃhitāyāḥ aṣṭāvakrasaṃhitayoḥ aṣṭāvakrasaṃhitānām
Locativeaṣṭāvakrasaṃhitāyām aṣṭāvakrasaṃhitayoḥ aṣṭāvakrasaṃhitāsu

Adverb -aṣṭāvakrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria