Declension table of aṣṭāvakragītā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāvakragītā aṣṭāvakragīte aṣṭāvakragītāḥ
Vocativeaṣṭāvakragīte aṣṭāvakragīte aṣṭāvakragītāḥ
Accusativeaṣṭāvakragītām aṣṭāvakragīte aṣṭāvakragītāḥ
Instrumentalaṣṭāvakragītayā aṣṭāvakragītābhyām aṣṭāvakragītābhiḥ
Dativeaṣṭāvakragītāyai aṣṭāvakragītābhyām aṣṭāvakragītābhyaḥ
Ablativeaṣṭāvakragītāyāḥ aṣṭāvakragītābhyām aṣṭāvakragītābhyaḥ
Genitiveaṣṭāvakragītāyāḥ aṣṭāvakragītayoḥ aṣṭāvakragītānām
Locativeaṣṭāvakragītāyām aṣṭāvakragītayoḥ aṣṭāvakragītāsu

Adverb -aṣṭāvakragītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria