Declension table of aṣṭāvakra

Deva

MasculineSingularDualPlural
Nominativeaṣṭāvakraḥ aṣṭāvakrau aṣṭāvakrāḥ
Vocativeaṣṭāvakra aṣṭāvakrau aṣṭāvakrāḥ
Accusativeaṣṭāvakram aṣṭāvakrau aṣṭāvakrān
Instrumentalaṣṭāvakreṇa aṣṭāvakrābhyām aṣṭāvakraiḥ aṣṭāvakrebhiḥ
Dativeaṣṭāvakrāya aṣṭāvakrābhyām aṣṭāvakrebhyaḥ
Ablativeaṣṭāvakrāt aṣṭāvakrābhyām aṣṭāvakrebhyaḥ
Genitiveaṣṭāvakrasya aṣṭāvakrayoḥ aṣṭāvakrāṇām
Locativeaṣṭāvakre aṣṭāvakrayoḥ aṣṭāvakreṣu

Compound aṣṭāvakra -

Adverb -aṣṭāvakram -aṣṭāvakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria