Declension table of aṣṭāvadhānī

Deva

FeminineSingularDualPlural
Nominativeaṣṭāvadhānī aṣṭāvadhānyau aṣṭāvadhānyaḥ
Vocativeaṣṭāvadhāni aṣṭāvadhānyau aṣṭāvadhānyaḥ
Accusativeaṣṭāvadhānīm aṣṭāvadhānyau aṣṭāvadhānīḥ
Instrumentalaṣṭāvadhānyā aṣṭāvadhānībhyām aṣṭāvadhānībhiḥ
Dativeaṣṭāvadhānyai aṣṭāvadhānībhyām aṣṭāvadhānībhyaḥ
Ablativeaṣṭāvadhānyāḥ aṣṭāvadhānībhyām aṣṭāvadhānībhyaḥ
Genitiveaṣṭāvadhānyāḥ aṣṭāvadhānyoḥ aṣṭāvadhānīnām
Locativeaṣṭāvadhānyām aṣṭāvadhānyoḥ aṣṭāvadhānīṣu

Compound aṣṭāvadhāni - aṣṭāvadhānī -

Adverb -aṣṭāvadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria