Declension table of aṣṭāvadhāna

Deva

NeuterSingularDualPlural
Nominativeaṣṭāvadhānam aṣṭāvadhāne aṣṭāvadhānāni
Vocativeaṣṭāvadhāna aṣṭāvadhāne aṣṭāvadhānāni
Accusativeaṣṭāvadhānam aṣṭāvadhāne aṣṭāvadhānāni
Instrumentalaṣṭāvadhānena aṣṭāvadhānābhyām aṣṭāvadhānaiḥ
Dativeaṣṭāvadhānāya aṣṭāvadhānābhyām aṣṭāvadhānebhyaḥ
Ablativeaṣṭāvadhānāt aṣṭāvadhānābhyām aṣṭāvadhānebhyaḥ
Genitiveaṣṭāvadhānasya aṣṭāvadhānayoḥ aṣṭāvadhānānām
Locativeaṣṭāvadhāne aṣṭāvadhānayoḥ aṣṭāvadhāneṣu

Compound aṣṭāvadhāna -

Adverb -aṣṭāvadhānam -aṣṭāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria