Declension table of aṣṭāsaptatitama

Deva

MasculineSingularDualPlural
Nominativeaṣṭāsaptatitamaḥ aṣṭāsaptatitamau aṣṭāsaptatitamāḥ
Vocativeaṣṭāsaptatitama aṣṭāsaptatitamau aṣṭāsaptatitamāḥ
Accusativeaṣṭāsaptatitamam aṣṭāsaptatitamau aṣṭāsaptatitamān
Instrumentalaṣṭāsaptatitamena aṣṭāsaptatitamābhyām aṣṭāsaptatitamaiḥ aṣṭāsaptatitamebhiḥ
Dativeaṣṭāsaptatitamāya aṣṭāsaptatitamābhyām aṣṭāsaptatitamebhyaḥ
Ablativeaṣṭāsaptatitamāt aṣṭāsaptatitamābhyām aṣṭāsaptatitamebhyaḥ
Genitiveaṣṭāsaptatitamasya aṣṭāsaptatitamayoḥ aṣṭāsaptatitamānām
Locativeaṣṭāsaptatitame aṣṭāsaptatitamayoḥ aṣṭāsaptatitameṣu

Compound aṣṭāsaptatitama -

Adverb -aṣṭāsaptatitamam -aṣṭāsaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria