Declension table of ?aṣṭākṣarā

Deva

FeminineSingularDualPlural
Nominativeaṣṭākṣarā aṣṭākṣare aṣṭākṣarāḥ
Vocativeaṣṭākṣare aṣṭākṣare aṣṭākṣarāḥ
Accusativeaṣṭākṣarām aṣṭākṣare aṣṭākṣarāḥ
Instrumentalaṣṭākṣarayā aṣṭākṣarābhyām aṣṭākṣarābhiḥ
Dativeaṣṭākṣarāyai aṣṭākṣarābhyām aṣṭākṣarābhyaḥ
Ablativeaṣṭākṣarāyāḥ aṣṭākṣarābhyām aṣṭākṣarābhyaḥ
Genitiveaṣṭākṣarāyāḥ aṣṭākṣarayoḥ aṣṭākṣarāṇām
Locativeaṣṭākṣarāyām aṣṭākṣarayoḥ aṣṭākṣarāsu

Adverb -aṣṭākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria