Declension table of ?aṣṭāha

Deva

NeuterSingularDualPlural
Nominativeaṣṭāham aṣṭāhe aṣṭāhāni
Vocativeaṣṭāha aṣṭāhe aṣṭāhāni
Accusativeaṣṭāham aṣṭāhe aṣṭāhāni
Instrumentalaṣṭāhena aṣṭāhābhyām aṣṭāhaiḥ
Dativeaṣṭāhāya aṣṭāhābhyām aṣṭāhebhyaḥ
Ablativeaṣṭāhāt aṣṭāhābhyām aṣṭāhebhyaḥ
Genitiveaṣṭāhasya aṣṭāhayoḥ aṣṭāhānām
Locativeaṣṭāhe aṣṭāhayoḥ aṣṭāheṣu

Compound aṣṭāha -

Adverb -aṣṭāham -aṣṭāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria